मुखपुटम्

विकिसूक्तिः तः
नेविगेशन पर जाएँ खोज पर जाएँ


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७२४ पृष्ठानां सङ्ग्रहः विद्यते ।

मङ्गलवासरः, फेब्रवरी १४, २०२३; समयः- २०:०४ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

ज्योतिर्वृणीत तमसो विजानन् ॥ (ऋग्वेदः ३-३९-७)

वार्धक्यतः पूर्वं मृतः मा भव ।








इयं नः गीर्वाणी...

पाणिनीयव्याकरणं सूक्ष्मतर्केण कलात्मकसंयोजनेन च केवलं श्रेष्ठतां नाप्नोति । किन्तु लघुभिः शब्दैः महतः अर्थस्य बोधने तत् असमम् अस्ति ।
- विल् ड्यूराण्ट्






हे चतुर, वद उत्तरम् !

वने जाता वने त्यक्ता वने तिष्ठति नित्यशः ।
पण्यस्त्री न तु सा वेश्या यो जानाति स पण्डितः ॥

एषा अरण्ये जाता । किन्तु ततः दूरङ्गता सा जले सर्वदा स्थास्यति । धननिमित्तं स्वस्य विक्रयणं कुर्वती अपि सा वेश्या न । का एषा इति यः जानाति सः पण्डितः ।

उत्तरम्

नौका







चाटुचणकः

मूलं पठेत् पुनर्व्याख्यां
मूलं व्याख्यां पुनः पुनः ।
पृच्छेन्मध्ये ‘किमु ज्ञातम् ?
छात्रैरामिति कथ्यते ॥

अजानता अपि शिक्षकेण कथं पाठः करणीयः इति अत्र वर्णितम् अस्ति । सः प्रथमं मूलं पठेत् । तदनु तत्रत्यां व्याख्यां पठेत् । पुनरपि मूलं पठेत्, व्याख्यामपि पुनः पठेत् । एवं मूलं व्याख्यां च पुनः पुनः पठन् सः मध्ये मध्ये ‘ज्ञातं किम्?’ इति छात्रान् पृच्छेत् । तदा तु छात्राः ‘आम्’ इति वदन्ति एव ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17859" इत्यस्माद् प्रतिप्राप्तम्