मुखपुटम्

विकिसूक्तिः तः
Jump to navigation Jump to search


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,६९० पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, जून् ८, २०२०; समयः- ०६:५५ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

भद्रा इन्द्रस्य रातयः ॥ (ऋग्वेदः ८-६२-१)

भगवतः उपायनानि सदा भवन्ति कल्याणकराणि ।








इयं नः गीर्वाणी...

भारतीयानां विविधप्रादेशिकभाषाणाम् उच्चारणशुद्धिः अर्थगौरवं पदलालित्यम् इत्यादीनि भाषाकौशलानि संस्कृताभ्यासेन एव सम्यग्रूपेण प्राप्यन्ते । अलङ्कार-समास-छन्दः-प्रभृतीनि शौलीवैशिष्ट्यानि संस्कृतं विना सुरसानि न भवन्ति, यतः अस्माकं मातृभाषायाः संस्कृतस्य च रक्तसम्बन्धः अस्ति । भाषाप्रभुत्वं सुसंस्कृतराष्ट्रस्य प्रथमं लक्षणम् । एतया दृष्ट्या चिन्त्यमाने अवश्यं वक्तव्यं भवति यत् संस्कृताध्ययनं प्राणपोषकम् एव ।
- लज्जारामतोमरः






हे चतुर, वद उत्तरम् !

न तस्यादिः न तस्यान्तो
मध्ये यस्तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति
यदि जानासि तद्वद॥

प्रथमः अर्थः - आदिः नास्ति, अन्त्यं नास्ति, मध्ये यः विद्यते तस्य समीपे भवति । मम अपि अस्ति, भवतः अपि अस्ति । जानाति चेत् उत्तरं वदतु । द्वितीयः अर्थः - नकारः आदौ अस्ति, नकारः अन्ते विद्यते । मध्ये यकारः विद्यते । तच्च वस्तु मम समीपे अपि विद्यते, भवतः समीपे अपि विद्यते । किं तत् ?

उत्तरम्

नयनम्







चाटुचणकः

भिक्षो मांसनिषेवणं च कुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥

कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् - ‘आर्य ! किं भवता मांसं सेव्यते ?’ भिक्षुः अवदत् - ‘आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः’ इति । प्रष्टा आश्चर्येण अपृच्छत् - ‘किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?’ इति । ‘आम् । यदि तत् वाराङ्गना काचित् दद्यात् तर्हि महान् सन्तोषः’ इति अवदत् भिक्षुः । ‘वाराङ्गनार्थं धनम् आवश्यकं खलु ? तत् कथं प्राप्यते ?’ - प्रष्टा अपृच्छत् । ‘तत् तु द्यूतेन चौर्येण वा प्राप्यते’ - इति शान्ततया अवदत् भिक्षुः । ‘भिक्षुणा सता भवता मांसं मद्यं च सेव्यते । वाराङ्गना उपगम्यते । द्यूतं चौर्यं चापि क्रियते ! किम् एतत् सर्वम् !’ इति आश्चर्येण पृष्टवान् प्रष्टा । तदा भिक्षुः खेदेन अवदत् - ‘यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्’ इति ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17451" इत्यस्माद् प्रतिप्राप्तम्