मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
নির্বাচিত নিবন্ধ
शास्त्रीयलेखाः
रामानुजाचार्यः

विशिष्टाद्वैतवेदान्तः

त्रिषु वेदान्तेषु अन्यतमः । रामानुजाचार्यः अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्थानत्रयाणि । अतीवप्राचीनानाम् उपनिषद्विचारधाराणाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति । तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति । ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन् । चेतनाचेतनविशिष्टः ब्रह्मा एकः एव इति स्फुटसिद्धान्तः । उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु श्रीमन्नारायणः एव इति अस्य सिद्धान्तस्य अर्थः । अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ति ।

(अधिकवाचनाय »)




ভালো নিবন্ধ
वार्ताः
Indian Space Research Organisation Logo.svg
অন্যান্য ভাষায় উইকিপিডিয়া
सुभाषितानि

अकाले कृत्यमारब्धं कर्तुरनर्थाय कल्पते ।
तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥

शान्तिपर्व १३८/९५

कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत् । असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत् । किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात् ।




আপনি জানেন কি?
आधुनिकाः लेखाः
मदनमोहनमालवीयः

मदनमोहनमालवीयः इत्याख्यः महापुरुषः अस्मिन् देशे जातः । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत् । उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत् । १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत् । तेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।

(अधिकवाचनाय »)






নির্বাচিত ছবি
ज्ञायते किं भवता?
आस्तिकदर्शनानि दर्शनकाराः च -

(यानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकानि)

साङ्ख्यदर्शनम् - कपिलः
योगदर्शनम् - पतञ्जलिः
न्यायदर्शनम् - गौतमः
वैशेषिकदर्शनम् - कणादः
पूर्वमीमांसा - जैमिनिः
उत्तरमीमांसा - व्यासः





অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्

गायन् अश्वः

Flehmendes Pferd 32 c.jpg




"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=421831" इत्यस्माद् पुनः प्राप्तिः