मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,२०१ लेखाः सन्ति ।

शनिवासरः, दिसम्बर ३१, २०१६; समयः- ०९:०८ UTC


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

जहि रक्षांसि सुक्रतो ॥
हे सत्कर्मशील ! राक्षसीयगुणान् विनाशय । -ऋग्वेदः ६-१६-२९



शास्त्रीयलेखः

अग्निपुराणम्

अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्निवसिष्ठयोः । पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् ।

(अधिकवाचनाय »)



वार्ताः

Map of India with mark showing location of accident
Map of India with mark showing location of accident
अकस्मातस्थलम्

अद्यतनं चित्रम्

बेङ्कोक-देशस्य सन्ध्याकालः

Bangkok skytrain sunset.jpg

आधुनिकलेखः

राजकोट

राजकोट महानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रप्रदेशे आजीनद्याः तीरे स्थितमस्ति । एतन्महागरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । भारतस्य बृहत्तमनगरेषु अस्य क्रमः २६ तमः, शीघ्रविकसितनगरेषु २२ तमः अस्ति । एतस्मिन्महानगरे महात्मागान्धेः गृहमासीत् । एतन्महानगरं राजकोटमण्डलस्य प्रशासनिककेन्द्रमस्ति ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

शङ्कराचार्येण स्थापिताः चत्वारः मठाः कुत्र कुत्र सन्ति ?

उत्तरदिशि - बदरी - उत्तरप्रदेशे
पश्चिमदिशि - द्वारका - गुजरातराज्ये
दक्षिणदिशि - शृङ्गेरी - कर्णाटकराज्ये`
पूर्वदिशि - पुरी - ओरिस्साराज्ये




सुभाषितम्

आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।

परं परोपकारार्थं यो जीवति स जीवति ॥

सु.भा. परोपकारप्रशंसा (७८/६)

प्रपञ्चे विद्यमानाः सर्वे अपि मनुष्याः स्वहितं, स्वसुखं च सम्पादयन्ति । अतः आत्मनः निमित्तं सर्वः अपि जनः जीवति एव । परन्तु ये जनाः अन्येषां हितम्, अन्येषां सुखं च कामयमानाः तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव ।




भारतविषये विशेषपरियोजना



अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=394449" इत्यस्माद् पुनः प्राप्तिः