मुख्यपृष्ठम्

विकिपीडिया इत्यस्मात्
कूर्दयतु अत्र : सुचलनम्, अन्वेषणम्
संस्कृतविकिपीडियायां संप्रति ३,९३९ लेखनानि

संस्कृतभाषायाः विकिपीडियां प्रति स्वागतम्। विकिपीडिया नाम बहुभाषासु एका स्वतंत्र-विश्वविज्ञानकोश परियोजना अस्ति। अस्य संपादनं भवद्भिः स्वयमेव कर्तुं शक्यते। संपादनविषये सहाय्यार्थं सहाय्य-लेखनं पश्यतु। टंकणं (मुद्रलेखनं) कर्तुं उपयुक्ता सूचना अत्र अस्ति। अस्माभि: एतावत् ३,९३९ लेखानां प्रकाशनं संस्कृतविश्वकोशे कृतम्॥

२०१० ओगस्ट् ३
अं अः ०-९
श्रेणी क्ष त्र ज्ञ 0-9

Crystal Clear action bookmark.pngभूमिका

एतत् स्थाने इदानीं यावत् अधिक‌तराणां सद्स्यानां संस्कृतभाषाज्ञानं परिमितम् अस्ति। परन्तु मध्यमस्तरीय संस्कृतज्ञाने सति अपि भवान् योगदानं ददातु इति निवेदनम् अस्ति, यस्मात् अभ्यासेन एव ज्ञानं वर्धते। भवान् अत्र पूर्वेक्रियाशीलानां सदस्यानां सहाय्यमपि गृहीतुं शक्नोति। धन्यवादाः।

Nuvola apps kalarm.png वार्ताः

  • भारतवर्षस्य असम्-बङ्गाल-बिहारप्रदेशेषु संभावित चण्डमारुतेन शतादिक जनाः व्रणीता: ।
  • चीनादेशस्य त्रिविष्टप प्रदेशे संजातः भूकम्पात् सहस्रादिक जनाः मृता: ।
अधिकं पठतCrystal Clear action 2rightarrow.png
अधिकं पठत ....
आकाशवाणी वार्ताःCrystal Clear action 2rightarrow.png
अद्यस्य आकाशवाणी वार्ताः शृणुत...

Icon apps query.svg ज्ञायते किं भवता ?

  • भारतदेशे संस्कृतभाषायाः 14,135 भाषिणः विद्यन्ते।
(2001 ख्रिष्टाब्दस्य स्थितिः)
  • भाषैषा भारतस्य 22 अनुसूचितासु भाषासु एका अस्ति।
  • संस्कृतस्य तु द्वे प्रमुखे रूपे - वैदिक-संस्कृतम्
लौकिक संस्कृतम् च।
  • संस्कृतेन लिखितः ऋग्वेदः विश्वसाहित्यस्य पुस्तकालये
सर्वप्राचीनः ग्रन्थः विद्यते।
  • ऋग्वेदस्य ऋचः यथा गीयन्ते तत्संगीतं तु संसारस्य सर्वप्राचीनं
याथातथ्यं सुरक्षितं संगीतं वर्तते।

अपि च -

संस्कृतेन रचितायै कृत्यै ज्ञानपीठ-पुरस्कारः (अलंकरणम्) प्रदत्तः
(२००९ ख्रिष्टाब्दे)।

Crystal Clear action bookmark.pngसुभाषितम्

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः

सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किम्‌ ।

सौजन्यं यदि किं गुणैः स्वमहिमा यद्यस्ति किं मण्डनैः

सद्विद्याः यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ।।

Nuvola apps package graphics.png प्रमुख चित्रम्

Alberi AlpediSiusi.JPG

Nuvola apps bookcase.png विश्वविज्ञानकोशः

भाषासाहित्यम्

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषत्

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिज्यामितिकलनम्स्थितिगणितम्भारतीय गणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिशास्त्रम्

साङ्केतिकविद्या

यान्त्रिक साङ्केतिकविद्यावैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तटाकः

सामाजिकम्

सामाजिकशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

तत्त्वज्ञानम्तत्त्वज्ञानीतत्त्वज्ञानी

धर्मः

हिन्दुइस्ळाम्सिख्क्रिस्तीयबुद्धजैन

इतिहासः

इतिहासःयुद्धम्समरम्चक्रवर्तिन्नागरिकता

जीवच‍रितम्

जीवचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकविकवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला च संस्कृति
लळितकलाकाव्यम्कवितानाटकम्नृत्तम्चलचित्रम्कॉमिक्स्रेडियोबॉलीवुड्अन्त‍‍र्जालम्

क्रीडा च केळी

क्रीडाकेळीक्रिकेट्पादकन्दुकम्चतुरङ्गम्गञ्चीफा

Wiki letter w.svgविकि समाजः

Wiki letter w.svg संस्कृतभाषासहायी

Wikimedia-logo-35px.png भ्रातृपरियोजनाः

विकिपीडियस्य आतिथेयत्वं विकिमीडिया फौण्टेषन् नाम स्वलाभरहितं संघटनं कृतोऽस्ति। इदं हि अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा परियोजनाः

आंगलेयभाषा परियोजनाः

Wikimedia-logo-35px.png विकिपीडिया भाषाः

वैयक्तिक उपकरणानि